Dr. GUJAR BROTHERSJun 191 min readव्रणाकृति- Different Shapes of Vranaतत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः, शेषास्तु विकृताकृतयो दुरुपक्रमा भवन्ति || Su.Su.22/5 Word-to-Word Meaning: तत्र...