Shloka of the day... 11-09-2021_ Importance of Raktamokshana by Sushruta.
Shloka: त्वग्दोषाग्रन्थयःशोफारोगाःशोणितजाश्चये| रक्तमोक्षणशीलानांनभवन्तिकदाचन|| Su. Su. 14/34 Words Meaning: त्वग्दोषा-Twak= Skin +...
08352318471/9538140510/9538140520/9110604310
Authentic Ayurveda for All
Shloka: त्वग्दोषाग्रन्थयःशोफारोगाःशोणितजाश्चये| रक्तमोक्षणशीलानांनभवन्तिकदाचन|| Su. Su. 14/34 Words Meaning: त्वग्दोषा-Twak= Skin +...
Shloka: नैवातितीक्ष्णो नमृदुःशुक्लःश्लक्ष्णोऽथपिच्छिलः| अविष्यन्दीशिवःशीघ्रःक्षारोह्यष्टगुणःस्मृतः|| Su.Su.11/16 Words Meaning:...
Shloka: स्त्रीभिःसहास्यांसंवासंपरिहासंचवर्जयेत्| दत्तंचताभ्योनादेयमन्नादन्यद्भिषग्वरैः|| Su. Su. 10/9 Words Meaning: स्त्रीभिः- With...
Shloka: तानिसुग्रहाणि,सुलोहानि,सुधाराणि,सुरूपाणि,सुसमाहितमुखाग्राणि,अकरालानि,चेतिशस्त्रसम्पत्|| Su.Su.8/8 Words meaning: तानि- They...
Shloka: ततोऽनन्तरमाचार्यंपरीक्षेत;तद्यथा-पर्यवदातश्रुतंपरिदृष्टकर्माणंदक्षंदक्षिणंशुचिंजितहस्तमुपकरणवन्तंसर्वेन्द्रियोपपन्नंप्रकृतिज्ञंप्...
Shloka: तत्र,अतिस्थूलम्,असारम्,अतिदीर्घम्,अतिह्रस्वम्,अग्राहि,विषमग्राहि,वक्रं,शिथिलम्,अत्युन्नतम्,मृदुकीलं,मृदुमुखं,मृदुपाशम्,इतिद्वादशय...
Shloka: समाहितानियन्त्राणिखरश्लक्ष्णमुखानिच| सुदृढानिसुरूपाणिसुग्रहाणिचकारयेत्||Su.Su.7/9 Words meaning: समाहितानि- having the perfect/...
Shloka: मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||Su.Su.5/16 Words meaning: मूढगर्भोदरार्शोऽश्मरी-Moodhagarbha-Obstuct...
1. Katu Rasa leads to 1. Pitta Prakopa 2. Vata Prakopa 3. Kapha Samana ...
1. Katu Rasa leads to 1. Pitta Prakopa 2. Vata Prakopa 3. Kapha Samana ...
‘शल’ ‘श्वल’ आशुगमनेधातूः; तयोराद्यस्य शल्यमिति रूपम् ||Su.Su.7/3 Word Meaning: ‘शल’Foreign body/ Spear/ arrow/ Violence ‘श्वल’quick...
Shloka: यथाखरश्चन्दनभारवाहीभारस्यवेत्तानतुचन्दनस्य| एवंहिशास्त्राणिबहून्यधीत्यचार्थेषुमूढाःखरवद्वहन्ति|| Su.Su.4/4 Word meaning: यथा- for...
1. Bhrama is ___________ dhatugata roga 1. Mamsa 2. Meda 3. Majja 4. Rakta 2. “Phalanteeva mahaphala ” is related with _______ acc. to...
1. Bhrama is ___________ dhatugata roga 1. Mamsa 2. Meda 3. Majja 4. Rakta 2. “Phalanteeva mahaphala ” is related with _______ acc. to...
06-07-2021 1] Yavaagu prepared with शालपर्णीबलाबिल्वैः पृश्निपर्ण्या are used for _________ 1. Vataja Atisara 2. Pitta Kaphaja Atisara 3....
06-07-2021 1] Yavaagu prepared with शालपर्णीबलाबिल्वैः पृश्निपर्ण्या are used for _________ 1. Vataja Atisara 2. Pitta Kaphaja Atisara 3....
05-07-2021 1] Hribera and Utpala with chaaga paya peya is used for ___________ 1. Raktatisaraghni 2. Atisara 3. Mutrachruchra 4. All of...
05-07-2021 1] Hribera and Utpala with chaaga paya peya is used for ___________ 1. Raktatisaraghni 2. Atisara 3. Mutrachruchra 4. All of...
04-07-2021 1] पलाशं कत्तृणं चैव स्नेहांश्च लवणानि is used for _____________ 1. उदावर्ते, मारुतघ्नमिति 2. विबन्धेषु, अनुवासनम् 3....